Declension table of ?bṛhatpalāśa

Deva

MasculineSingularDualPlural
Nominativebṛhatpalāśaḥ bṛhatpalāśau bṛhatpalāśāḥ
Vocativebṛhatpalāśa bṛhatpalāśau bṛhatpalāśāḥ
Accusativebṛhatpalāśam bṛhatpalāśau bṛhatpalāśān
Instrumentalbṛhatpalāśena bṛhatpalāśābhyām bṛhatpalāśaiḥ bṛhatpalāśebhiḥ
Dativebṛhatpalāśāya bṛhatpalāśābhyām bṛhatpalāśebhyaḥ
Ablativebṛhatpalāśāt bṛhatpalāśābhyām bṛhatpalāśebhyaḥ
Genitivebṛhatpalāśasya bṛhatpalāśayoḥ bṛhatpalāśānām
Locativebṛhatpalāśe bṛhatpalāśayoḥ bṛhatpalāśeṣu

Compound bṛhatpalāśa -

Adverb -bṛhatpalāśam -bṛhatpalāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria