Declension table of ?bṛhatpārevata

Deva

MasculineSingularDualPlural
Nominativebṛhatpārevataḥ bṛhatpārevatau bṛhatpārevatāḥ
Vocativebṛhatpārevata bṛhatpārevatau bṛhatpārevatāḥ
Accusativebṛhatpārevatam bṛhatpārevatau bṛhatpārevatān
Instrumentalbṛhatpārevatena bṛhatpārevatābhyām bṛhatpārevataiḥ bṛhatpārevatebhiḥ
Dativebṛhatpārevatāya bṛhatpārevatābhyām bṛhatpārevatebhyaḥ
Ablativebṛhatpārevatāt bṛhatpārevatābhyām bṛhatpārevatebhyaḥ
Genitivebṛhatpārevatasya bṛhatpārevatayoḥ bṛhatpārevatānām
Locativebṛhatpārevate bṛhatpārevatayoḥ bṛhatpārevateṣu

Compound bṛhatpārevata -

Adverb -bṛhatpārevatam -bṛhatpārevatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria