Declension table of ?bṛhatpālin

Deva

MasculineSingularDualPlural
Nominativebṛhatpālī bṛhatpālinau bṛhatpālinaḥ
Vocativebṛhatpālin bṛhatpālinau bṛhatpālinaḥ
Accusativebṛhatpālinam bṛhatpālinau bṛhatpālinaḥ
Instrumentalbṛhatpālinā bṛhatpālibhyām bṛhatpālibhiḥ
Dativebṛhatpāline bṛhatpālibhyām bṛhatpālibhyaḥ
Ablativebṛhatpālinaḥ bṛhatpālibhyām bṛhatpālibhyaḥ
Genitivebṛhatpālinaḥ bṛhatpālinoḥ bṛhatpālinām
Locativebṛhatpālini bṛhatpālinoḥ bṛhatpāliṣu

Compound bṛhatpāli -

Adverb -bṛhatpāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria