Declension table of ?bṛhatpāda

Deva

MasculineSingularDualPlural
Nominativebṛhatpādaḥ bṛhatpādau bṛhatpādāḥ
Vocativebṛhatpāda bṛhatpādau bṛhatpādāḥ
Accusativebṛhatpādam bṛhatpādau bṛhatpādān
Instrumentalbṛhatpādena bṛhatpādābhyām bṛhatpādaiḥ bṛhatpādebhiḥ
Dativebṛhatpādāya bṛhatpādābhyām bṛhatpādebhyaḥ
Ablativebṛhatpādāt bṛhatpādābhyām bṛhatpādebhyaḥ
Genitivebṛhatpādasya bṛhatpādayoḥ bṛhatpādānām
Locativebṛhatpāde bṛhatpādayoḥ bṛhatpādeṣu

Compound bṛhatpāda -

Adverb -bṛhatpādam -bṛhatpādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria