Declension table of ?bṛhatpṛṣṭha

Deva

MasculineSingularDualPlural
Nominativebṛhatpṛṣṭhaḥ bṛhatpṛṣṭhau bṛhatpṛṣṭhāḥ
Vocativebṛhatpṛṣṭha bṛhatpṛṣṭhau bṛhatpṛṣṭhāḥ
Accusativebṛhatpṛṣṭham bṛhatpṛṣṭhau bṛhatpṛṣṭhān
Instrumentalbṛhatpṛṣṭhena bṛhatpṛṣṭhābhyām bṛhatpṛṣṭhaiḥ bṛhatpṛṣṭhebhiḥ
Dativebṛhatpṛṣṭhāya bṛhatpṛṣṭhābhyām bṛhatpṛṣṭhebhyaḥ
Ablativebṛhatpṛṣṭhāt bṛhatpṛṣṭhābhyām bṛhatpṛṣṭhebhyaḥ
Genitivebṛhatpṛṣṭhasya bṛhatpṛṣṭhayoḥ bṛhatpṛṣṭhānām
Locativebṛhatpṛṣṭhe bṛhatpṛṣṭhayoḥ bṛhatpṛṣṭheṣu

Compound bṛhatpṛṣṭha -

Adverb -bṛhatpṛṣṭham -bṛhatpṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria