Declension table of ?bṛhatkuśaṇḍikā

Deva

FeminineSingularDualPlural
Nominativebṛhatkuśaṇḍikā bṛhatkuśaṇḍike bṛhatkuśaṇḍikāḥ
Vocativebṛhatkuśaṇḍike bṛhatkuśaṇḍike bṛhatkuśaṇḍikāḥ
Accusativebṛhatkuśaṇḍikām bṛhatkuśaṇḍike bṛhatkuśaṇḍikāḥ
Instrumentalbṛhatkuśaṇḍikayā bṛhatkuśaṇḍikābhyām bṛhatkuśaṇḍikābhiḥ
Dativebṛhatkuśaṇḍikāyai bṛhatkuśaṇḍikābhyām bṛhatkuśaṇḍikābhyaḥ
Ablativebṛhatkuśaṇḍikāyāḥ bṛhatkuśaṇḍikābhyām bṛhatkuśaṇḍikābhyaḥ
Genitivebṛhatkuśaṇḍikāyāḥ bṛhatkuśaṇḍikayoḥ bṛhatkuśaṇḍikānām
Locativebṛhatkuśaṇḍikāyām bṛhatkuśaṇḍikayoḥ bṛhatkuśaṇḍikāsu

Adverb -bṛhatkuśaṇḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria