Declension table of ?bṛhatkukṣi

Deva

FeminineSingularDualPlural
Nominativebṛhatkukṣiḥ bṛhatkukṣī bṛhatkukṣayaḥ
Vocativebṛhatkukṣe bṛhatkukṣī bṛhatkukṣayaḥ
Accusativebṛhatkukṣim bṛhatkukṣī bṛhatkukṣīḥ
Instrumentalbṛhatkukṣyā bṛhatkukṣibhyām bṛhatkukṣibhiḥ
Dativebṛhatkukṣyai bṛhatkukṣaye bṛhatkukṣibhyām bṛhatkukṣibhyaḥ
Ablativebṛhatkukṣyāḥ bṛhatkukṣeḥ bṛhatkukṣibhyām bṛhatkukṣibhyaḥ
Genitivebṛhatkukṣyāḥ bṛhatkukṣeḥ bṛhatkukṣyoḥ bṛhatkukṣīṇām
Locativebṛhatkukṣyām bṛhatkukṣau bṛhatkukṣyoḥ bṛhatkukṣiṣu

Compound bṛhatkukṣi -

Adverb -bṛhatkukṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria