Declension table of ?bṛhatketu_ā

Deva

FeminineSingularDualPlural
Nominativebṛhatketu_ā bṛhatketu_e bṛhatketu_āḥ
Vocativebṛhatketu_e bṛhatketu_e bṛhatketu_āḥ
Accusativebṛhatketu_ām bṛhatketu_e bṛhatketu_āḥ
Instrumentalbṛhatketu_ayā bṛhatketu_ābhyām bṛhatketu_ābhiḥ
Dativebṛhatketu_āyai bṛhatketu_ābhyām bṛhatketu_ābhyaḥ
Ablativebṛhatketu_āyāḥ bṛhatketu_ābhyām bṛhatketu_ābhyaḥ
Genitivebṛhatketu_āyāḥ bṛhatketu_ayoḥ bṛhatketu_ānām
Locativebṛhatketu_āyām bṛhatketu_ayoḥ bṛhatketu_āsu

Adverb -bṛhatketu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria