Declension table of ?bṛhatketu

Deva

MasculineSingularDualPlural
Nominativebṛhatketuḥ bṛhatketū bṛhatketavaḥ
Vocativebṛhatketo bṛhatketū bṛhatketavaḥ
Accusativebṛhatketum bṛhatketū bṛhatketūn
Instrumentalbṛhatketunā bṛhatketubhyām bṛhatketubhiḥ
Dativebṛhatketave bṛhatketubhyām bṛhatketubhyaḥ
Ablativebṛhatketoḥ bṛhatketubhyām bṛhatketubhyaḥ
Genitivebṛhatketoḥ bṛhatketvoḥ bṛhatketūnām
Locativebṛhatketau bṛhatketvoḥ bṛhatketuṣu

Compound bṛhatketu -

Adverb -bṛhatketu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria