Declension table of ?bṛhatkathāvivaraṇa

Deva

MasculineSingularDualPlural
Nominativebṛhatkathāvivaraṇaḥ bṛhatkathāvivaraṇau bṛhatkathāvivaraṇāḥ
Vocativebṛhatkathāvivaraṇa bṛhatkathāvivaraṇau bṛhatkathāvivaraṇāḥ
Accusativebṛhatkathāvivaraṇam bṛhatkathāvivaraṇau bṛhatkathāvivaraṇān
Instrumentalbṛhatkathāvivaraṇena bṛhatkathāvivaraṇābhyām bṛhatkathāvivaraṇaiḥ bṛhatkathāvivaraṇebhiḥ
Dativebṛhatkathāvivaraṇāya bṛhatkathāvivaraṇābhyām bṛhatkathāvivaraṇebhyaḥ
Ablativebṛhatkathāvivaraṇāt bṛhatkathāvivaraṇābhyām bṛhatkathāvivaraṇebhyaḥ
Genitivebṛhatkathāvivaraṇasya bṛhatkathāvivaraṇayoḥ bṛhatkathāvivaraṇānām
Locativebṛhatkathāvivaraṇe bṛhatkathāvivaraṇayoḥ bṛhatkathāvivaraṇeṣu

Compound bṛhatkathāvivaraṇa -

Adverb -bṛhatkathāvivaraṇam -bṛhatkathāvivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria