Declension table of ?bṛhatkathāmañjarī

Deva

FeminineSingularDualPlural
Nominativebṛhatkathāmañjarī bṛhatkathāmañjaryau bṛhatkathāmañjaryaḥ
Vocativebṛhatkathāmañjari bṛhatkathāmañjaryau bṛhatkathāmañjaryaḥ
Accusativebṛhatkathāmañjarīm bṛhatkathāmañjaryau bṛhatkathāmañjarīḥ
Instrumentalbṛhatkathāmañjaryā bṛhatkathāmañjarībhyām bṛhatkathāmañjarībhiḥ
Dativebṛhatkathāmañjaryai bṛhatkathāmañjarībhyām bṛhatkathāmañjarībhyaḥ
Ablativebṛhatkathāmañjaryāḥ bṛhatkathāmañjarībhyām bṛhatkathāmañjarībhyaḥ
Genitivebṛhatkathāmañjaryāḥ bṛhatkathāmañjaryoḥ bṛhatkathāmañjarīṇām
Locativebṛhatkathāmañjaryām bṛhatkathāmañjaryoḥ bṛhatkathāmañjarīṣu

Compound bṛhatkathāmañjari - bṛhatkathāmañjarī -

Adverb -bṛhatkathāmañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria