Declension table of ?bṛhatkarman

Deva

MasculineSingularDualPlural
Nominativebṛhatkarmā bṛhatkarmāṇau bṛhatkarmāṇaḥ
Vocativebṛhatkarman bṛhatkarmāṇau bṛhatkarmāṇaḥ
Accusativebṛhatkarmāṇam bṛhatkarmāṇau bṛhatkarmaṇaḥ
Instrumentalbṛhatkarmaṇā bṛhatkarmabhyām bṛhatkarmabhiḥ
Dativebṛhatkarmaṇe bṛhatkarmabhyām bṛhatkarmabhyaḥ
Ablativebṛhatkarmaṇaḥ bṛhatkarmabhyām bṛhatkarmabhyaḥ
Genitivebṛhatkarmaṇaḥ bṛhatkarmaṇoḥ bṛhatkarmaṇām
Locativebṛhatkarmaṇi bṛhatkarmaṇoḥ bṛhatkarmasu

Compound bṛhatkarma -

Adverb -bṛhatkarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria