Declension table of ?bṛhatkāśa

Deva

MasculineSingularDualPlural
Nominativebṛhatkāśaḥ bṛhatkāśau bṛhatkāśāḥ
Vocativebṛhatkāśa bṛhatkāśau bṛhatkāśāḥ
Accusativebṛhatkāśam bṛhatkāśau bṛhatkāśān
Instrumentalbṛhatkāśena bṛhatkāśābhyām bṛhatkāśaiḥ bṛhatkāśebhiḥ
Dativebṛhatkāśāya bṛhatkāśābhyām bṛhatkāśebhyaḥ
Ablativebṛhatkāśāt bṛhatkāśābhyām bṛhatkāśebhyaḥ
Genitivebṛhatkāśasya bṛhatkāśayoḥ bṛhatkāśānām
Locativebṛhatkāśe bṛhatkāśayoḥ bṛhatkāśeṣu

Compound bṛhatkāśa -

Adverb -bṛhatkāśam -bṛhatkāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria