Declension table of ?bṛhatkṣaya

Deva

MasculineSingularDualPlural
Nominativebṛhatkṣayaḥ bṛhatkṣayau bṛhatkṣayāḥ
Vocativebṛhatkṣaya bṛhatkṣayau bṛhatkṣayāḥ
Accusativebṛhatkṣayam bṛhatkṣayau bṛhatkṣayān
Instrumentalbṛhatkṣayeṇa bṛhatkṣayābhyām bṛhatkṣayaiḥ bṛhatkṣayebhiḥ
Dativebṛhatkṣayāya bṛhatkṣayābhyām bṛhatkṣayebhyaḥ
Ablativebṛhatkṣayāt bṛhatkṣayābhyām bṛhatkṣayebhyaḥ
Genitivebṛhatkṣayasya bṛhatkṣayayoḥ bṛhatkṣayāṇām
Locativebṛhatkṣaye bṛhatkṣayayoḥ bṛhatkṣayeṣu

Compound bṛhatkṣaya -

Adverb -bṛhatkṣayam -bṛhatkṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria