Declension table of ?bṛhatkṣata

Deva

MasculineSingularDualPlural
Nominativebṛhatkṣataḥ bṛhatkṣatau bṛhatkṣatāḥ
Vocativebṛhatkṣata bṛhatkṣatau bṛhatkṣatāḥ
Accusativebṛhatkṣatam bṛhatkṣatau bṛhatkṣatān
Instrumentalbṛhatkṣatena bṛhatkṣatābhyām bṛhatkṣataiḥ bṛhatkṣatebhiḥ
Dativebṛhatkṣatāya bṛhatkṣatābhyām bṛhatkṣatebhyaḥ
Ablativebṛhatkṣatāt bṛhatkṣatābhyām bṛhatkṣatebhyaḥ
Genitivebṛhatkṣatasya bṛhatkṣatayoḥ bṛhatkṣatānām
Locativebṛhatkṣate bṛhatkṣatayoḥ bṛhatkṣateṣu

Compound bṛhatkṣata -

Adverb -bṛhatkṣatam -bṛhatkṣatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria