Declension table of ?bṛhatkṣaṇa

Deva

MasculineSingularDualPlural
Nominativebṛhatkṣaṇaḥ bṛhatkṣaṇau bṛhatkṣaṇāḥ
Vocativebṛhatkṣaṇa bṛhatkṣaṇau bṛhatkṣaṇāḥ
Accusativebṛhatkṣaṇam bṛhatkṣaṇau bṛhatkṣaṇān
Instrumentalbṛhatkṣaṇena bṛhatkṣaṇābhyām bṛhatkṣaṇaiḥ bṛhatkṣaṇebhiḥ
Dativebṛhatkṣaṇāya bṛhatkṣaṇābhyām bṛhatkṣaṇebhyaḥ
Ablativebṛhatkṣaṇāt bṛhatkṣaṇābhyām bṛhatkṣaṇebhyaḥ
Genitivebṛhatkṣaṇasya bṛhatkṣaṇayoḥ bṛhatkṣaṇānām
Locativebṛhatkṣaṇe bṛhatkṣaṇayoḥ bṛhatkṣaṇeṣu

Compound bṛhatkṣaṇa -

Adverb -bṛhatkṣaṇam -bṛhatkṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria