Declension table of ?bṛhatkṛṣṇagaṇoddeśadīpikā

Deva

FeminineSingularDualPlural
Nominativebṛhatkṛṣṇagaṇoddeśadīpikā bṛhatkṛṣṇagaṇoddeśadīpike bṛhatkṛṣṇagaṇoddeśadīpikāḥ
Vocativebṛhatkṛṣṇagaṇoddeśadīpike bṛhatkṛṣṇagaṇoddeśadīpike bṛhatkṛṣṇagaṇoddeśadīpikāḥ
Accusativebṛhatkṛṣṇagaṇoddeśadīpikām bṛhatkṛṣṇagaṇoddeśadīpike bṛhatkṛṣṇagaṇoddeśadīpikāḥ
Instrumentalbṛhatkṛṣṇagaṇoddeśadīpikayā bṛhatkṛṣṇagaṇoddeśadīpikābhyām bṛhatkṛṣṇagaṇoddeśadīpikābhiḥ
Dativebṛhatkṛṣṇagaṇoddeśadīpikāyai bṛhatkṛṣṇagaṇoddeśadīpikābhyām bṛhatkṛṣṇagaṇoddeśadīpikābhyaḥ
Ablativebṛhatkṛṣṇagaṇoddeśadīpikāyāḥ bṛhatkṛṣṇagaṇoddeśadīpikābhyām bṛhatkṛṣṇagaṇoddeśadīpikābhyaḥ
Genitivebṛhatkṛṣṇagaṇoddeśadīpikāyāḥ bṛhatkṛṣṇagaṇoddeśadīpikayoḥ bṛhatkṛṣṇagaṇoddeśadīpikānām
Locativebṛhatkṛṣṇagaṇoddeśadīpikāyām bṛhatkṛṣṇagaṇoddeśadīpikayoḥ bṛhatkṛṣṇagaṇoddeśadīpikāsu

Adverb -bṛhatkṛṣṇagaṇoddeśadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria