Declension table of ?bṛhatīśastra

Deva

NeuterSingularDualPlural
Nominativebṛhatīśastram bṛhatīśastre bṛhatīśastrāṇi
Vocativebṛhatīśastra bṛhatīśastre bṛhatīśastrāṇi
Accusativebṛhatīśastram bṛhatīśastre bṛhatīśastrāṇi
Instrumentalbṛhatīśastreṇa bṛhatīśastrābhyām bṛhatīśastraiḥ
Dativebṛhatīśastrāya bṛhatīśastrābhyām bṛhatīśastrebhyaḥ
Ablativebṛhatīśastrāt bṛhatīśastrābhyām bṛhatīśastrebhyaḥ
Genitivebṛhatīśastrasya bṛhatīśastrayoḥ bṛhatīśastrāṇām
Locativebṛhatīśastre bṛhatīśastrayoḥ bṛhatīśastreṣu

Compound bṛhatīśastra -

Adverb -bṛhatīśastram -bṛhatīśastrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria