Declension table of ?bṛhatīsahasra

Deva

NeuterSingularDualPlural
Nominativebṛhatīsahasram bṛhatīsahasre bṛhatīsahasrāṇi
Vocativebṛhatīsahasra bṛhatīsahasre bṛhatīsahasrāṇi
Accusativebṛhatīsahasram bṛhatīsahasre bṛhatīsahasrāṇi
Instrumentalbṛhatīsahasreṇa bṛhatīsahasrābhyām bṛhatīsahasraiḥ
Dativebṛhatīsahasrāya bṛhatīsahasrābhyām bṛhatīsahasrebhyaḥ
Ablativebṛhatīsahasrāt bṛhatīsahasrābhyām bṛhatīsahasrebhyaḥ
Genitivebṛhatīsahasrasya bṛhatīsahasrayoḥ bṛhatīsahasrāṇām
Locativebṛhatīsahasre bṛhatīsahasrayoḥ bṛhatīsahasreṣu

Compound bṛhatīsahasra -

Adverb -bṛhatīsahasram -bṛhatīsahasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria