Declension table of ?bṛhaspatiśānti

Deva

FeminineSingularDualPlural
Nominativebṛhaspatiśāntiḥ bṛhaspatiśāntī bṛhaspatiśāntayaḥ
Vocativebṛhaspatiśānte bṛhaspatiśāntī bṛhaspatiśāntayaḥ
Accusativebṛhaspatiśāntim bṛhaspatiśāntī bṛhaspatiśāntīḥ
Instrumentalbṛhaspatiśāntyā bṛhaspatiśāntibhyām bṛhaspatiśāntibhiḥ
Dativebṛhaspatiśāntyai bṛhaspatiśāntaye bṛhaspatiśāntibhyām bṛhaspatiśāntibhyaḥ
Ablativebṛhaspatiśāntyāḥ bṛhaspatiśānteḥ bṛhaspatiśāntibhyām bṛhaspatiśāntibhyaḥ
Genitivebṛhaspatiśāntyāḥ bṛhaspatiśānteḥ bṛhaspatiśāntyoḥ bṛhaspatiśāntīnām
Locativebṛhaspatiśāntyām bṛhaspatiśāntau bṛhaspatiśāntyoḥ bṛhaspatiśāntiṣu

Compound bṛhaspatiśānti -

Adverb -bṛhaspatiśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria