Declension table of ?bṛhaspatisutā

Deva

FeminineSingularDualPlural
Nominativebṛhaspatisutā bṛhaspatisute bṛhaspatisutāḥ
Vocativebṛhaspatisute bṛhaspatisute bṛhaspatisutāḥ
Accusativebṛhaspatisutām bṛhaspatisute bṛhaspatisutāḥ
Instrumentalbṛhaspatisutayā bṛhaspatisutābhyām bṛhaspatisutābhiḥ
Dativebṛhaspatisutāyai bṛhaspatisutābhyām bṛhaspatisutābhyaḥ
Ablativebṛhaspatisutāyāḥ bṛhaspatisutābhyām bṛhaspatisutābhyaḥ
Genitivebṛhaspatisutāyāḥ bṛhaspatisutayoḥ bṛhaspatisutānām
Locativebṛhaspatisutāyām bṛhaspatisutayoḥ bṛhaspatisutāsu

Adverb -bṛhaspatisutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria