Declension table of ?bṛhaspatisuta

Deva

NeuterSingularDualPlural
Nominativebṛhaspatisutam bṛhaspatisute bṛhaspatisutāni
Vocativebṛhaspatisuta bṛhaspatisute bṛhaspatisutāni
Accusativebṛhaspatisutam bṛhaspatisute bṛhaspatisutāni
Instrumentalbṛhaspatisutena bṛhaspatisutābhyām bṛhaspatisutaiḥ
Dativebṛhaspatisutāya bṛhaspatisutābhyām bṛhaspatisutebhyaḥ
Ablativebṛhaspatisutāt bṛhaspatisutābhyām bṛhaspatisutebhyaḥ
Genitivebṛhaspatisutasya bṛhaspatisutayoḥ bṛhaspatisutānām
Locativebṛhaspatisute bṛhaspatisutayoḥ bṛhaspatisuteṣu

Compound bṛhaspatisuta -

Adverb -bṛhaspatisutam -bṛhaspatisutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria