Declension table of ?bṛhaspatisuta

Deva

MasculineSingularDualPlural
Nominativebṛhaspatisutaḥ bṛhaspatisutau bṛhaspatisutāḥ
Vocativebṛhaspatisuta bṛhaspatisutau bṛhaspatisutāḥ
Accusativebṛhaspatisutam bṛhaspatisutau bṛhaspatisutān
Instrumentalbṛhaspatisutena bṛhaspatisutābhyām bṛhaspatisutaiḥ bṛhaspatisutebhiḥ
Dativebṛhaspatisutāya bṛhaspatisutābhyām bṛhaspatisutebhyaḥ
Ablativebṛhaspatisutāt bṛhaspatisutābhyām bṛhaspatisutebhyaḥ
Genitivebṛhaspatisutasya bṛhaspatisutayoḥ bṛhaspatisutānām
Locativebṛhaspatisute bṛhaspatisutayoḥ bṛhaspatisuteṣu

Compound bṛhaspatisuta -

Adverb -bṛhaspatisutam -bṛhaspatisutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria