Declension table of ?bṛhaspatisiddhānta

Deva

MasculineSingularDualPlural
Nominativebṛhaspatisiddhāntaḥ bṛhaspatisiddhāntau bṛhaspatisiddhāntāḥ
Vocativebṛhaspatisiddhānta bṛhaspatisiddhāntau bṛhaspatisiddhāntāḥ
Accusativebṛhaspatisiddhāntam bṛhaspatisiddhāntau bṛhaspatisiddhāntān
Instrumentalbṛhaspatisiddhāntena bṛhaspatisiddhāntābhyām bṛhaspatisiddhāntaiḥ bṛhaspatisiddhāntebhiḥ
Dativebṛhaspatisiddhāntāya bṛhaspatisiddhāntābhyām bṛhaspatisiddhāntebhyaḥ
Ablativebṛhaspatisiddhāntāt bṛhaspatisiddhāntābhyām bṛhaspatisiddhāntebhyaḥ
Genitivebṛhaspatisiddhāntasya bṛhaspatisiddhāntayoḥ bṛhaspatisiddhāntānām
Locativebṛhaspatisiddhānte bṛhaspatisiddhāntayoḥ bṛhaspatisiddhānteṣu

Compound bṛhaspatisiddhānta -

Adverb -bṛhaspatisiddhāntam -bṛhaspatisiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria