Declension table of bṛhaspatisaṃhitā

Deva

FeminineSingularDualPlural
Nominativebṛhaspatisaṃhitā bṛhaspatisaṃhite bṛhaspatisaṃhitāḥ
Vocativebṛhaspatisaṃhite bṛhaspatisaṃhite bṛhaspatisaṃhitāḥ
Accusativebṛhaspatisaṃhitām bṛhaspatisaṃhite bṛhaspatisaṃhitāḥ
Instrumentalbṛhaspatisaṃhitayā bṛhaspatisaṃhitābhyām bṛhaspatisaṃhitābhiḥ
Dativebṛhaspatisaṃhitāyai bṛhaspatisaṃhitābhyām bṛhaspatisaṃhitābhyaḥ
Ablativebṛhaspatisaṃhitāyāḥ bṛhaspatisaṃhitābhyām bṛhaspatisaṃhitābhyaḥ
Genitivebṛhaspatisaṃhitāyāḥ bṛhaspatisaṃhitayoḥ bṛhaspatisaṃhitānām
Locativebṛhaspatisaṃhitāyām bṛhaspatisaṃhitayoḥ bṛhaspatisaṃhitāsu

Adverb -bṛhaspatisaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria