Declension table of ?bṛhaspatiprasūta

Deva

NeuterSingularDualPlural
Nominativebṛhaspatiprasūtam bṛhaspatiprasūte bṛhaspatiprasūtāni
Vocativebṛhaspatiprasūta bṛhaspatiprasūte bṛhaspatiprasūtāni
Accusativebṛhaspatiprasūtam bṛhaspatiprasūte bṛhaspatiprasūtāni
Instrumentalbṛhaspatiprasūtena bṛhaspatiprasūtābhyām bṛhaspatiprasūtaiḥ
Dativebṛhaspatiprasūtāya bṛhaspatiprasūtābhyām bṛhaspatiprasūtebhyaḥ
Ablativebṛhaspatiprasūtāt bṛhaspatiprasūtābhyām bṛhaspatiprasūtebhyaḥ
Genitivebṛhaspatiprasūtasya bṛhaspatiprasūtayoḥ bṛhaspatiprasūtānām
Locativebṛhaspatiprasūte bṛhaspatiprasūtayoḥ bṛhaspatiprasūteṣu

Compound bṛhaspatiprasūta -

Adverb -bṛhaspatiprasūtam -bṛhaspatiprasūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria