Declension table of ?bṛhaspatipraṇuttā

Deva

FeminineSingularDualPlural
Nominativebṛhaspatipraṇuttā bṛhaspatipraṇutte bṛhaspatipraṇuttāḥ
Vocativebṛhaspatipraṇutte bṛhaspatipraṇutte bṛhaspatipraṇuttāḥ
Accusativebṛhaspatipraṇuttām bṛhaspatipraṇutte bṛhaspatipraṇuttāḥ
Instrumentalbṛhaspatipraṇuttayā bṛhaspatipraṇuttābhyām bṛhaspatipraṇuttābhiḥ
Dativebṛhaspatipraṇuttāyai bṛhaspatipraṇuttābhyām bṛhaspatipraṇuttābhyaḥ
Ablativebṛhaspatipraṇuttāyāḥ bṛhaspatipraṇuttābhyām bṛhaspatipraṇuttābhyaḥ
Genitivebṛhaspatipraṇuttāyāḥ bṛhaspatipraṇuttayoḥ bṛhaspatipraṇuttānām
Locativebṛhaspatipraṇuttāyām bṛhaspatipraṇuttayoḥ bṛhaspatipraṇuttāsu

Adverb -bṛhaspatipraṇuttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria