Declension table of ?bṛhaspatipraṇutta

Deva

NeuterSingularDualPlural
Nominativebṛhaspatipraṇuttam bṛhaspatipraṇutte bṛhaspatipraṇuttāni
Vocativebṛhaspatipraṇutta bṛhaspatipraṇutte bṛhaspatipraṇuttāni
Accusativebṛhaspatipraṇuttam bṛhaspatipraṇutte bṛhaspatipraṇuttāni
Instrumentalbṛhaspatipraṇuttena bṛhaspatipraṇuttābhyām bṛhaspatipraṇuttaiḥ
Dativebṛhaspatipraṇuttāya bṛhaspatipraṇuttābhyām bṛhaspatipraṇuttebhyaḥ
Ablativebṛhaspatipraṇuttāt bṛhaspatipraṇuttābhyām bṛhaspatipraṇuttebhyaḥ
Genitivebṛhaspatipraṇuttasya bṛhaspatipraṇuttayoḥ bṛhaspatipraṇuttānām
Locativebṛhaspatipraṇutte bṛhaspatipraṇuttayoḥ bṛhaspatipraṇutteṣu

Compound bṛhaspatipraṇutta -

Adverb -bṛhaspatipraṇuttam -bṛhaspatipraṇuttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria