Declension table of ?bṛhaspatimat

Deva

MasculineSingularDualPlural
Nominativebṛhaspatimān bṛhaspatimantau bṛhaspatimantaḥ
Vocativebṛhaspatiman bṛhaspatimantau bṛhaspatimantaḥ
Accusativebṛhaspatimantam bṛhaspatimantau bṛhaspatimataḥ
Instrumentalbṛhaspatimatā bṛhaspatimadbhyām bṛhaspatimadbhiḥ
Dativebṛhaspatimate bṛhaspatimadbhyām bṛhaspatimadbhyaḥ
Ablativebṛhaspatimataḥ bṛhaspatimadbhyām bṛhaspatimadbhyaḥ
Genitivebṛhaspatimataḥ bṛhaspatimatoḥ bṛhaspatimatām
Locativebṛhaspatimati bṛhaspatimatoḥ bṛhaspatimatsu

Compound bṛhaspatimat -

Adverb -bṛhaspatimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria