Declension table of ?bṛhaspatikaraṇa

Deva

NeuterSingularDualPlural
Nominativebṛhaspatikaraṇam bṛhaspatikaraṇe bṛhaspatikaraṇāni
Vocativebṛhaspatikaraṇa bṛhaspatikaraṇe bṛhaspatikaraṇāni
Accusativebṛhaspatikaraṇam bṛhaspatikaraṇe bṛhaspatikaraṇāni
Instrumentalbṛhaspatikaraṇena bṛhaspatikaraṇābhyām bṛhaspatikaraṇaiḥ
Dativebṛhaspatikaraṇāya bṛhaspatikaraṇābhyām bṛhaspatikaraṇebhyaḥ
Ablativebṛhaspatikaraṇāt bṛhaspatikaraṇābhyām bṛhaspatikaraṇebhyaḥ
Genitivebṛhaspatikaraṇasya bṛhaspatikaraṇayoḥ bṛhaspatikaraṇānām
Locativebṛhaspatikaraṇe bṛhaspatikaraṇayoḥ bṛhaspatikaraṇeṣu

Compound bṛhaspatikaraṇa -

Adverb -bṛhaspatikaraṇam -bṛhaspatikaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria