Declension table of ?bṛhantā

Deva

FeminineSingularDualPlural
Nominativebṛhantā bṛhante bṛhantāḥ
Vocativebṛhante bṛhante bṛhantāḥ
Accusativebṛhantām bṛhante bṛhantāḥ
Instrumentalbṛhantayā bṛhantābhyām bṛhantābhiḥ
Dativebṛhantāyai bṛhantābhyām bṛhantābhyaḥ
Ablativebṛhantāyāḥ bṛhantābhyām bṛhantābhyaḥ
Genitivebṛhantāyāḥ bṛhantayoḥ bṛhantānām
Locativebṛhantāyām bṛhantayoḥ bṛhantāsu

Adverb -bṛhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria