Declension table of ?bṛhanta

Deva

NeuterSingularDualPlural
Nominativebṛhantam bṛhante bṛhantāni
Vocativebṛhanta bṛhante bṛhantāni
Accusativebṛhantam bṛhante bṛhantāni
Instrumentalbṛhantena bṛhantābhyām bṛhantaiḥ
Dativebṛhantāya bṛhantābhyām bṛhantebhyaḥ
Ablativebṛhantāt bṛhantābhyām bṛhantebhyaḥ
Genitivebṛhantasya bṛhantayoḥ bṛhantānām
Locativebṛhante bṛhantayoḥ bṛhanteṣu

Compound bṛhanta -

Adverb -bṛhantam -bṛhantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria