Declension table of ?bṛhanta

Deva

MasculineSingularDualPlural
Nominativebṛhantaḥ bṛhantau bṛhantāḥ
Vocativebṛhanta bṛhantau bṛhantāḥ
Accusativebṛhantam bṛhantau bṛhantān
Instrumentalbṛhantena bṛhantābhyām bṛhantaiḥ bṛhantebhiḥ
Dativebṛhantāya bṛhantābhyām bṛhantebhyaḥ
Ablativebṛhantāt bṛhantābhyām bṛhantebhyaḥ
Genitivebṛhantasya bṛhantayoḥ bṛhantānām
Locativebṛhante bṛhantayoḥ bṛhanteṣu

Compound bṛhanta -

Adverb -bṛhantam -bṛhantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria