Declension table of ?bṛhannīlī

Deva

FeminineSingularDualPlural
Nominativebṛhannīlī bṛhannīlyau bṛhannīlyaḥ
Vocativebṛhannīli bṛhannīlyau bṛhannīlyaḥ
Accusativebṛhannīlīm bṛhannīlyau bṛhannīlīḥ
Instrumentalbṛhannīlyā bṛhannīlībhyām bṛhannīlībhiḥ
Dativebṛhannīlyai bṛhannīlībhyām bṛhannīlībhyaḥ
Ablativebṛhannīlyāḥ bṛhannīlībhyām bṛhannīlībhyaḥ
Genitivebṛhannīlyāḥ bṛhannīlyoḥ bṛhannīlīnām
Locativebṛhannīlyām bṛhannīlyoḥ bṛhannīlīṣu

Compound bṛhannīli - bṛhannīlī -

Adverb -bṛhannīli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria