Declension table of ?bṛhannāradīyatantra

Deva

NeuterSingularDualPlural
Nominativebṛhannāradīyatantram bṛhannāradīyatantre bṛhannāradīyatantrāṇi
Vocativebṛhannāradīyatantra bṛhannāradīyatantre bṛhannāradīyatantrāṇi
Accusativebṛhannāradīyatantram bṛhannāradīyatantre bṛhannāradīyatantrāṇi
Instrumentalbṛhannāradīyatantreṇa bṛhannāradīyatantrābhyām bṛhannāradīyatantraiḥ
Dativebṛhannāradīyatantrāya bṛhannāradīyatantrābhyām bṛhannāradīyatantrebhyaḥ
Ablativebṛhannāradīyatantrāt bṛhannāradīyatantrābhyām bṛhannāradīyatantrebhyaḥ
Genitivebṛhannāradīyatantrasya bṛhannāradīyatantrayoḥ bṛhannāradīyatantrāṇām
Locativebṛhannāradīyatantre bṛhannāradīyatantrayoḥ bṛhannāradīyatantreṣu

Compound bṛhannāradīyatantra -

Adverb -bṛhannāradīyatantram -bṛhannāradīyatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria