Declension table of ?bṛhannārāyaṇī

Deva

FeminineSingularDualPlural
Nominativebṛhannārāyaṇī bṛhannārāyaṇyau bṛhannārāyaṇyaḥ
Vocativebṛhannārāyaṇi bṛhannārāyaṇyau bṛhannārāyaṇyaḥ
Accusativebṛhannārāyaṇīm bṛhannārāyaṇyau bṛhannārāyaṇīḥ
Instrumentalbṛhannārāyaṇyā bṛhannārāyaṇībhyām bṛhannārāyaṇībhiḥ
Dativebṛhannārāyaṇyai bṛhannārāyaṇībhyām bṛhannārāyaṇībhyaḥ
Ablativebṛhannārāyaṇyāḥ bṛhannārāyaṇībhyām bṛhannārāyaṇībhyaḥ
Genitivebṛhannārāyaṇyāḥ bṛhannārāyaṇyoḥ bṛhannārāyaṇīnām
Locativebṛhannārāyaṇyām bṛhannārāyaṇyoḥ bṛhannārāyaṇīṣu

Compound bṛhannārāyaṇi - bṛhannārāyaṇī -

Adverb -bṛhannārāyaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria