Declension table of ?bṛhannāṭaka

Deva

NeuterSingularDualPlural
Nominativebṛhannāṭakam bṛhannāṭake bṛhannāṭakāni
Vocativebṛhannāṭaka bṛhannāṭake bṛhannāṭakāni
Accusativebṛhannāṭakam bṛhannāṭake bṛhannāṭakāni
Instrumentalbṛhannāṭakena bṛhannāṭakābhyām bṛhannāṭakaiḥ
Dativebṛhannāṭakāya bṛhannāṭakābhyām bṛhannāṭakebhyaḥ
Ablativebṛhannāṭakāt bṛhannāṭakābhyām bṛhannāṭakebhyaḥ
Genitivebṛhannāṭakasya bṛhannāṭakayoḥ bṛhannāṭakānām
Locativebṛhannāṭake bṛhannāṭakayoḥ bṛhannāṭakeṣu

Compound bṛhannāṭaka -

Adverb -bṛhannāṭakam -bṛhannāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria