Declension table of ?bṛhannāṭa

Deva

MasculineSingularDualPlural
Nominativebṛhannāṭaḥ bṛhannāṭau bṛhannāṭāḥ
Vocativebṛhannāṭa bṛhannāṭau bṛhannāṭāḥ
Accusativebṛhannāṭam bṛhannāṭau bṛhannāṭān
Instrumentalbṛhannāṭena bṛhannāṭābhyām bṛhannāṭaiḥ bṛhannāṭebhiḥ
Dativebṛhannāṭāya bṛhannāṭābhyām bṛhannāṭebhyaḥ
Ablativebṛhannāṭāt bṛhannāṭābhyām bṛhannāṭebhyaḥ
Genitivebṛhannāṭasya bṛhannāṭayoḥ bṛhannāṭānām
Locativebṛhannāṭe bṛhannāṭayoḥ bṛhannāṭeṣu

Compound bṛhannāṭa -

Adverb -bṛhannāṭam -bṛhannāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria