Declension table of ?bṛhannaṭa

Deva

MasculineSingularDualPlural
Nominativebṛhannaṭaḥ bṛhannaṭau bṛhannaṭāḥ
Vocativebṛhannaṭa bṛhannaṭau bṛhannaṭāḥ
Accusativebṛhannaṭam bṛhannaṭau bṛhannaṭān
Instrumentalbṛhannaṭena bṛhannaṭābhyām bṛhannaṭaiḥ bṛhannaṭebhiḥ
Dativebṛhannaṭāya bṛhannaṭābhyām bṛhannaṭebhyaḥ
Ablativebṛhannaṭāt bṛhannaṭābhyām bṛhannaṭebhyaḥ
Genitivebṛhannaṭasya bṛhannaṭayoḥ bṛhannaṭānām
Locativebṛhannaṭe bṛhannaṭayoḥ bṛhannaṭeṣu

Compound bṛhannaṭa -

Adverb -bṛhannaṭam -bṛhannaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria