Declension table of ?bṛhanmati

Deva

NeuterSingularDualPlural
Nominativebṛhanmati bṛhanmatinī bṛhanmatīni
Vocativebṛhanmati bṛhanmatinī bṛhanmatīni
Accusativebṛhanmati bṛhanmatinī bṛhanmatīni
Instrumentalbṛhanmatinā bṛhanmatibhyām bṛhanmatibhiḥ
Dativebṛhanmatine bṛhanmatibhyām bṛhanmatibhyaḥ
Ablativebṛhanmatinaḥ bṛhanmatibhyām bṛhanmatibhyaḥ
Genitivebṛhanmatinaḥ bṛhanmatinoḥ bṛhanmatīnām
Locativebṛhanmatini bṛhanmatinoḥ bṛhanmatiṣu

Compound bṛhanmati -

Adverb -bṛhanmati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria