Declension table of ?bṛhanmati

Deva

MasculineSingularDualPlural
Nominativebṛhanmatiḥ bṛhanmatī bṛhanmatayaḥ
Vocativebṛhanmate bṛhanmatī bṛhanmatayaḥ
Accusativebṛhanmatim bṛhanmatī bṛhanmatīn
Instrumentalbṛhanmatinā bṛhanmatibhyām bṛhanmatibhiḥ
Dativebṛhanmataye bṛhanmatibhyām bṛhanmatibhyaḥ
Ablativebṛhanmateḥ bṛhanmatibhyām bṛhanmatibhyaḥ
Genitivebṛhanmateḥ bṛhanmatyoḥ bṛhanmatīnām
Locativebṛhanmatau bṛhanmatyoḥ bṛhanmatiṣu

Compound bṛhanmati -

Adverb -bṛhanmati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria