Declension table of ?bṛhanmantra

Deva

MasculineSingularDualPlural
Nominativebṛhanmantraḥ bṛhanmantrau bṛhanmantrāḥ
Vocativebṛhanmantra bṛhanmantrau bṛhanmantrāḥ
Accusativebṛhanmantram bṛhanmantrau bṛhanmantrān
Instrumentalbṛhanmantreṇa bṛhanmantrābhyām bṛhanmantraiḥ bṛhanmantrebhiḥ
Dativebṛhanmantrāya bṛhanmantrābhyām bṛhanmantrebhyaḥ
Ablativebṛhanmantrāt bṛhanmantrābhyām bṛhanmantrebhyaḥ
Genitivebṛhanmantrasya bṛhanmantrayoḥ bṛhanmantrāṇām
Locativebṛhanmantre bṛhanmantrayoḥ bṛhanmantreṣu

Compound bṛhanmantra -

Adverb -bṛhanmantram -bṛhanmantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria