Declension table of ?bṛhanmadhyā

Deva

FeminineSingularDualPlural
Nominativebṛhanmadhyā bṛhanmadhye bṛhanmadhyāḥ
Vocativebṛhanmadhye bṛhanmadhye bṛhanmadhyāḥ
Accusativebṛhanmadhyām bṛhanmadhye bṛhanmadhyāḥ
Instrumentalbṛhanmadhyayā bṛhanmadhyābhyām bṛhanmadhyābhiḥ
Dativebṛhanmadhyāyai bṛhanmadhyābhyām bṛhanmadhyābhyaḥ
Ablativebṛhanmadhyāyāḥ bṛhanmadhyābhyām bṛhanmadhyābhyaḥ
Genitivebṛhanmadhyāyāḥ bṛhanmadhyayoḥ bṛhanmadhyānām
Locativebṛhanmadhyāyām bṛhanmadhyayoḥ bṛhanmadhyāsu

Adverb -bṛhanmadhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria