Declension table of ?bṛhanmadhya

Deva

NeuterSingularDualPlural
Nominativebṛhanmadhyam bṛhanmadhye bṛhanmadhyāni
Vocativebṛhanmadhya bṛhanmadhye bṛhanmadhyāni
Accusativebṛhanmadhyam bṛhanmadhye bṛhanmadhyāni
Instrumentalbṛhanmadhyena bṛhanmadhyābhyām bṛhanmadhyaiḥ
Dativebṛhanmadhyāya bṛhanmadhyābhyām bṛhanmadhyebhyaḥ
Ablativebṛhanmadhyāt bṛhanmadhyābhyām bṛhanmadhyebhyaḥ
Genitivebṛhanmadhyasya bṛhanmadhyayoḥ bṛhanmadhyānām
Locativebṛhanmadhye bṛhanmadhyayoḥ bṛhanmadhyeṣu

Compound bṛhanmadhya -

Adverb -bṛhanmadhyam -bṛhanmadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria