Declension table of ?bṛhanmadhya

Deva

MasculineSingularDualPlural
Nominativebṛhanmadhyaḥ bṛhanmadhyau bṛhanmadhyāḥ
Vocativebṛhanmadhya bṛhanmadhyau bṛhanmadhyāḥ
Accusativebṛhanmadhyam bṛhanmadhyau bṛhanmadhyān
Instrumentalbṛhanmadhyena bṛhanmadhyābhyām bṛhanmadhyaiḥ bṛhanmadhyebhiḥ
Dativebṛhanmadhyāya bṛhanmadhyābhyām bṛhanmadhyebhyaḥ
Ablativebṛhanmadhyāt bṛhanmadhyābhyām bṛhanmadhyebhyaḥ
Genitivebṛhanmadhyasya bṛhanmadhyayoḥ bṛhanmadhyānām
Locativebṛhanmadhye bṛhanmadhyayoḥ bṛhanmadhyeṣu

Compound bṛhanmadhya -

Adverb -bṛhanmadhyam -bṛhanmadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria