Declension table of ?bṛhaka

Deva

MasculineSingularDualPlural
Nominativebṛhakaḥ bṛhakau bṛhakāḥ
Vocativebṛhaka bṛhakau bṛhakāḥ
Accusativebṛhakam bṛhakau bṛhakān
Instrumentalbṛhakeṇa bṛhakābhyām bṛhakaiḥ bṛhakebhiḥ
Dativebṛhakāya bṛhakābhyām bṛhakebhyaḥ
Ablativebṛhakāt bṛhakābhyām bṛhakebhyaḥ
Genitivebṛhakasya bṛhakayoḥ bṛhakāṇām
Locativebṛhake bṛhakayoḥ bṛhakeṣu

Compound bṛhaka -

Adverb -bṛhakam -bṛhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria