Declension table of ?bṛhajjyotiṣā

Deva

FeminineSingularDualPlural
Nominativebṛhajjyotiṣā bṛhajjyotiṣe bṛhajjyotiṣāḥ
Vocativebṛhajjyotiṣe bṛhajjyotiṣe bṛhajjyotiṣāḥ
Accusativebṛhajjyotiṣām bṛhajjyotiṣe bṛhajjyotiṣāḥ
Instrumentalbṛhajjyotiṣayā bṛhajjyotiṣābhyām bṛhajjyotiṣābhiḥ
Dativebṛhajjyotiṣāyai bṛhajjyotiṣābhyām bṛhajjyotiṣābhyaḥ
Ablativebṛhajjyotiṣāyāḥ bṛhajjyotiṣābhyām bṛhajjyotiṣābhyaḥ
Genitivebṛhajjyotiṣāyāḥ bṛhajjyotiṣayoḥ bṛhajjyotiṣāṇām
Locativebṛhajjyotiṣāyām bṛhajjyotiṣayoḥ bṛhajjyotiṣāsu

Adverb -bṛhajjyotiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria