Declension table of ?bṛhajjīvā

Deva

FeminineSingularDualPlural
Nominativebṛhajjīvā bṛhajjīve bṛhajjīvāḥ
Vocativebṛhajjīve bṛhajjīve bṛhajjīvāḥ
Accusativebṛhajjīvām bṛhajjīve bṛhajjīvāḥ
Instrumentalbṛhajjīvayā bṛhajjīvābhyām bṛhajjīvābhiḥ
Dativebṛhajjīvāyai bṛhajjīvābhyām bṛhajjīvābhyaḥ
Ablativebṛhajjīvāyāḥ bṛhajjīvābhyām bṛhajjīvābhyaḥ
Genitivebṛhajjīvāyāḥ bṛhajjīvayoḥ bṛhajjīvānām
Locativebṛhajjīvāyām bṛhajjīvayoḥ bṛhajjīvāsu

Adverb -bṛhajjīvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria