Declension table of ?bṛhajjīraka

Deva

MasculineSingularDualPlural
Nominativebṛhajjīrakaḥ bṛhajjīrakau bṛhajjīrakāḥ
Vocativebṛhajjīraka bṛhajjīrakau bṛhajjīrakāḥ
Accusativebṛhajjīrakam bṛhajjīrakau bṛhajjīrakān
Instrumentalbṛhajjīrakeṇa bṛhajjīrakābhyām bṛhajjīrakaiḥ bṛhajjīrakebhiḥ
Dativebṛhajjīrakāya bṛhajjīrakābhyām bṛhajjīrakebhyaḥ
Ablativebṛhajjīrakāt bṛhajjīrakābhyām bṛhajjīrakebhyaḥ
Genitivebṛhajjīrakasya bṛhajjīrakayoḥ bṛhajjīrakāṇām
Locativebṛhajjīrake bṛhajjīrakayoḥ bṛhajjīrakeṣu

Compound bṛhajjīraka -

Adverb -bṛhajjīrakam -bṛhajjīrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria