Declension table of ?bṛhajjaghana

Deva

NeuterSingularDualPlural
Nominativebṛhajjaghanam bṛhajjaghane bṛhajjaghanāni
Vocativebṛhajjaghana bṛhajjaghane bṛhajjaghanāni
Accusativebṛhajjaghanam bṛhajjaghane bṛhajjaghanāni
Instrumentalbṛhajjaghanena bṛhajjaghanābhyām bṛhajjaghanaiḥ
Dativebṛhajjaghanāya bṛhajjaghanābhyām bṛhajjaghanebhyaḥ
Ablativebṛhajjaghanāt bṛhajjaghanābhyām bṛhajjaghanebhyaḥ
Genitivebṛhajjaghanasya bṛhajjaghanayoḥ bṛhajjaghanānām
Locativebṛhajjaghane bṛhajjaghanayoḥ bṛhajjaghaneṣu

Compound bṛhajjaghana -

Adverb -bṛhajjaghanam -bṛhajjaghanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria